स्वामी राम स्वरूप जी, योगाचार्य, वेद मंदिर (योल) (www.vedmandir.com) ओ३म् अरं दासो न मीळ्हुषे कराण्यहं देवाय भूर्णयेऽनागाः। अचेतयदचितो देवो अर्यो गृत्सं राये कवितरो जुनाति ॥ (ऋग्वेद ७/८६/७) (अहं) मैं (अनागाः) निष्पाप होकर (देवाय) परमात्मदेव के लिए (दासः न) दास...
स्वामी राम स्वरूप जी, योगाचार्य, वेद मंदिर (योल) (www.vedmandir.com) ओ३म् न स स्वो दक्षो वरुण ध्रुति: सा सुरा मन्युर्विभीदको अचित्तिः। अस्ति ज्यायान्कनीयस उपारे स्वप्नश्चनेदनृतस्य प्रयोता ॥ (ऋग्वेद ७/८६/६) (वरुण) हे परमेश्वर (स्वः) अपने स्वभाव से जो...